(ārya)tārāsragdharāstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

(आर्य)तारास्रग्धरास्तोत्रम्

(ārya)tārāsragdharāstotram

ācārya sarvajñamitraviracitam



namastārāyai

bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī-

sampatsaṃparkarāgānaticiraracitālaktakavyakta bhaktī|

bhaktyā pādau tavārye karapuṭamukuṭāṭopabhugnottamāṅga-

stāriṇyāpaccharaṇye navanutikusumasragbhirabhyarcayāmi|| 1||



durlaṅdhye duḥkhavahnau vinipatitatanurdurbhagaḥ kāṃdiśīkaḥ

kiṃ kiṃ mūḍhaḥ karomītyasakṛdapi kṛtārambhavaiyarthyakhinnaḥ|

śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmī-

mālokāśānibaddhaḥ paragatigamanastvāṃ śraye pāpahantrīm|| 2||



sarvasmin sattvamārge nanu tava karuṇā nirviśeṣaṃ pravṛttā

tanmadhye tadgraheṇa grahaṇamupagataṃ mādṛśasyāpyavaśyam|

sāmarthyaṃ ca dvitīyaṃ sakalajagadaghadhvāntatigmāṃśubimbaṃ

duḥkhyevāhaṃ tathāpi pratapati dhigaho duṣkṛtaṃ durvidagdham|| 3||



dhigdhiṅ māṃ mandabhāgyaṃ divasakararucāpyapraṇūtāndhakāraṃ

tṛṣyantaṃ kūlakacche himaśakalaśilāśītale haimavatyāḥ|

ratnadvīpapratolyā vipulamaṇiguhāgehagarbhe daridraṃ

nāthīkṛtyāpyanāthaṃ bhagavati bhavatīṃ sarvalokaikadhātrīm|| 4||



mātāpi stanyahetorviruvati tanaye khedamāyāti putre

krodhaṃ dhatte pitāpi pratidivasamasatprārthanāsu prayuktaḥ|

tvaṃ tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī

sarvebhyo'bhyarthitārthān visṛjasi na ca te vikriyā jātu kācit|| 5||



yo yaḥ klaiśaughavahnijvalitatanurahaṃ tāriṇī tasya tasye-

tyātmopajñaṃ pratijñāṃ kuru mayi saphalāṃ duḥkhapātālamagne|

vardhante yāvadete paruṣaparibhavāḥ prāṇināṃ dukhavegāḥ

samyaksaṃbuddhayāne praṇidhidhṛtadhiyāṃ tāvadevānukampā|| 6||



ityuccairurdhvavāhau nadati nutipadavyājamākrandanādaṃ

nārhatyanyo'pyupekṣāṃ janani janayituṃ kiṃ punaryādṛśī tvam|

tvattaḥ paśyan pareṣāmabhimatavibhavaprārthanāḥ prāptakāmā

dahye sahyena bhūyastaramaratibhuvā santatāntarjvareṇa|| 7||



pāpī yadyasmi kasmāttvayi mama mahatī barddhate bhaktireṣā

śrutyā smṛtyā ca nāmnāpyapaharasi haṭhātpāpamekā tvameva|

tyaktavyāpārabhārā tadasi mayi kathaṃ kathyatāṃ tathyakathye

pathyaṃ glāne mariṣyatyapi vipulakṛpaḥ kiṃ bhiṣag rorudhīti|| 8||



māyāmātsaryamānaprabhṛtibhiradhamaistulyakālakramācca

svairdoṣairvāhyamāno maṭhakarabha ivānekasādhāraṇāṃśaḥ|

yuṣmatpādābjapūjāṃ na kṣaṇamapi labhe yattadarthe viśeṣā-

deṣā kārpaṇyadīnākṣarapadaracanā syānmamāvandhyakāmā|| 9||



kalpāntodbhrāntavātabhramitajalacalallolakallolahelā-

saṃkṣobhotkṣiptavelātaṭavikaṭacaṭatsphoṭamoṭṭāṭṭahāsāt|

majjadbhirbhinnanaukaiḥ sakaruṇaruditākrandaniṣpandamandaiḥ

svacchandaṃ devi sadyastvadabhinutiparaistīramuttīryate'bdheḥ|| 10||



dhūmabhrāntābhragarbhodbhavagaganagṛhotsaṅgariṅgatsphuliṅga-

sphūrjajjvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ|

tvayyābaddhapraṇāmāñjalipuṭamukuṭā gadgadodgītayācñāḥ

prodyadvidyudvilāsojjvalajaladajavairādhriyante kṣaṇena|| 11||



dānāmbhaḥpūryamāṇobhayakaṭakaṭakālambirolambamālā-

hūṅkārāhūyamānapratigajajanitadveṣavahnerdvipasya|

dantāntottuṅgadolātalatulitatanustvāmanusmṛtya mṛtyuṃ

pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥkoṭikoṭṭopaviṣṭaḥ|| 12||



prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṃ

śūnyāṭavyāṃ karāgragrahavilasadasispheṭakasphītadarpān|

dasyūn dāsye niyuṅkte sabhṛkuṭikuṭilabhrūkaṭākṣekṣitākṣāṃ-

ścintālekhanyakhinnasphuṭalikhitapadaṃ nāmadhāma śriyāṃ te|| 13||



vajrakūraprahāraprakharanakhamukhotkhātamattebhakumbha-

ścyotatsāndrāsradhautasphūṭavikaṭasaṭāsaṅkaṭaskandhasandhiḥ|

krudhyannāpitsurārādupari mṛgaripustīkṣṇadaṃṣṭrotkaṭāsya-

strasyannāvṛtya yāti tvaducitaracitastotradigdhārthavācaḥ|| 14||



dhūmāvartāndhakārākṛtivikṛtaphaṇisphāraphūtkārapūra-

vyāpāravyāptavaktrasphuradururasanārajjukonāśapāśaiḥ|

pāpātsambhūya bhūyastavaguṇagaṇanātatparastvatparātmā

dhatte mattālimālāvalayakuvalasragavibhūṣāṃ vibhūtim|| 15||



bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśa-

ścañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ|

kṣuttṛṭkṣāmopakaṇṭhastyajati sa sapadi vyāpadaṃ tāṃ durantāṃ

yo yāyādāryatārācaraṇaśaraṇatāṃ snigdhabandhūjjhito'pi|| 16||



māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā-

rūpārambhānurūpapraharaṇakiraṇāḍambaroḍḍāmarāṇi|

tvattantroddhāryamantrasmṛtihṛtaduritasyāvahantyapradhṛṣyāṃ

pretaprotāntratantrīnicayaviracitasrañji rakṣāṃsi rakṣām|| 17||



garjajjīmūtamūrtitrimadamadanadībaddhadhārāndhakāre

vidhuddyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe|

ruddhaḥ saṅgrāmakāle prabalabhujabalairvidviṣadbhirdviṣadbhi-

stvaddattotsāhapuṣṭiḥ prasabhamarimahīmekavīraḥ pinaṣṭi|| 18||



pāpācārānubandhoddhṛtagadavigalatpūtipūyāsravisra-

tvaṅmāṃsāsaktanāḍīmukhakuharagalajjantujagdhakṣatāṅgāḥ|

yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā

jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkāyatākṣāḥ|| 19||



viśrāntaṃ śrautapātre gurubhirupahṛtaṃ yasya nāmnāyabhaikṣyaṃ

vidvadgoṣṭhīṣu yaśca śrutadhanavirahānmūkatāmabhyupetaḥ|

sarvālaṅkārabhūṣāvibhavasamuditaṃ prāpya vāgīśvaratvaṃ

so'pi tvadbhaktiśaktyā harati nṛpasabhe vādisiṃhāsanāni|| 20||



bhūśayyādhūlidhūmraḥ sphuṭitakaṭitaṭīkarpaṭoddyotitāṅgo

yūkāyūṃṣi prapiṃṣan parapuṭapurataḥ karpare tarpaṇārthī|

tvāmārādhyādhyavasyan varayuvativahaccāmarasmeracārvī-

mūrvī dhatte madāndhadvipadaśanaghanāmuddhṛttaikātapatrām|| 21||



sevākarmāntaśilpapraṇayavinimayopāyaparyāyakhinnāḥ

prāgjanmopāttapuṇyopacitaśubhaphalaṃ vittamaprāpnuvantaḥ|

daivātikrāmaṇīṃ tvāṃ kṛpaṇajanajananyarthamabhyarthya bhūme-

rbhūyo nirvāntacāmīkaranikaranidhīn nirdhanāḥ prāpnuvanti|| 22||



vṛtticchede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno

dūrādātmambharitvāt svajanasutasuhṛdbandhubhirvarjyamānaḥ|

tvayyāvedya svaduḥkhaṃ turagakhuramukhotkhātasīmnāṃ gṛhāṇā-

mīṣṭe svāntaḥpurastrīvalayajhaṇajhaṇājātanidrāprabodhaḥ|| 23||



caṅkraddikcakracumbisphuradurukiraṇā lakṣaṇālaṅkṛtā strī-

ṣaṭdanto dantimukhyaḥ śikhigalakaruciśyāmaromā varāśvaḥ|

bhāsvadbhāsvanmayūkho maṇiramalaguṇaḥ koṣabhṛt svarṇakoṣaḥ

senānīrvīrasainyo bhavati bhagavati tvatprasādāṃśaleśāt|| 24||



svacchandaṃ candanāmbhaḥsurabhimaṇiśilādattasaṅketakāntaḥ

kāntākrīḍānurāgādabhinavaracitā''tithyatathyopacāraḥ|

tvadvidyālabdhasiddhirmalayamadhuvanaṃ yāti vidyādharendraḥ

khaṅgāṃśuśyāmapīnonnatabhujaparighaprollasatpārihāryaḥ|| 25||



hārākrāntastanāntāḥ śravaṇakuvalayasparddhamānā''yatākṣyo

mandārodāraveṇītaruṇaparimalāmodamādyaddvirephāḥ|

kāñcīnādānubandhoddhatataracaraṇodāramañjīratūryā-

stvannāthān prārthayante smaramadamuditāḥ sādarā devakanyāḥ|| 26||



ratnacchannāntavāpīkanakakamalinīvajrakiñjalkamālā-

munmajjatpārijātadrumamadhupavadhūddhūtadhūlīvitānām|

vīṇāveṇupravīṇāmarapuraramaṇīdattamādhuryatūryāṃ

kṛtvā yuṣmatsaparyāmanubhavati ciraṃ nandanodyānayātrām|| 27||



karpūrailālavaṅgatvagagurunaladakṣodagandhodakāyāṃ|

kāntākandarpadarpotkaṭakucakuharāvartaviśrāntavīcyām|

mandākinyāmamandacchaṭasalilasaritkrīḍayā sundarībhiḥ

krīḍanti tvadgatāntaḥkaraṇapariṇatottaptapuṇyaprabhāvāḥ|| 28||



gīrvāṇagrāmaṇībhirvinayabharanamanmaulibhirvanditājñaḥ

svargotsaṅge'dhirūḍhaḥ surakariṇi jhaṇadbhūṣaṇodbhāsitāṅge|

śacyā dordāmadolāviralavalayitoddāmaromāñcamūrtiḥ

pūtastvaddṛṣṭipātairavati suramahīṃ hīrabhinnaprakoṣṭhaḥ|| 29||



cūḍāratnāvataṃsāsanagatasugatavyomalakṣmīvitānaṃ

prodyadbālārkakoṭīpaṭutarakiraṇāpūryamāṇatrilokam|

prauḍhālīḍhaikapādakramabharavinamadbrahmarudrendraviṣṇuṃ

tvadrūpaṃ bhāvyamānaṃ bhavati bhavabhayacchittye janmabhājām|| 30||



paśyantyeke sakopaṃ praharaṇakiraṇodgīrṇadordaṇḍakhaṇḍa-

vyāptavyomāntarālaṃ valayaphaṇiphaṇādāruṇāhāryacaryam|

dviṣṭavyatrāsihāsoḍḍamaraḍamarukoḍḍāmarāsphālavelā-

vetālottālatālapramadamadamahākelikolāhalogram|| 31||



kecittvekaikaromodgamagatagaganābhogabhūbhūtalastha-

svasthabrahmendrarudraprabhṛtinaramarutsiddhagandharvanāgam|

dikcakrākrāmidhāmasthitasugataśatānāntanirmāṇacittaṃ

citraṃ trailokyavandayaṃ sthiracararacitāśeṣabhāvasvabhāvam|| 32||



lākṣāsindūrarāgāruṇatarakiraṇādityalauhityameke

śrīmatsāndrendranīlopaladalitadalakṣodanīlaṃ tathānye|

kṣīrābdhikṣubdhadugdhādhikataradhavalaṃ kāñcanābhaṃ ca kecit

tvadrūpaṃ viśvarūpaṃ sphaṭikavadupadhāyuktibhedād vibhinnam|| 33||



sārvajñajñānadīpaprakaṭitasakalajñeyatattvaikasākṣī

sākṣādvetti tvadīyāṃ guṇagaṇagaṇanāṃ sarvavit tatsuto vā|

yastu vyādāya vaktraṃ valibhujaraṭitaṃ mādṛśo rāraṭīti

vyāpat sā tīvraduḥkhajvarajanitarujaścetaso hāsyahetuḥ|| 34||



yanme vijñāpyamānaṃ prathamataramadastvaṃ viśeṣeṇa vettrī

tadvayāhārātirekaśramavidhirabudhasvāntasantoṣahetuḥ|

kintu snigdhasya bandhorviṣamiva purato duḥkhamudgīrya vācāṃ

jñātārthasyāpi duḥkhī hṛdayalaghutayā svasthatāṃ vindatīva|| 35||



kalyāṇānandasindhuprakaṭaśaśikale śītalāṃ dehi dṛṣṭiṃ

puṣṭiṃ jñānopadeśaiḥ kuru dhanakaruṇe dhvaṃsaya dhvāntamantaḥ|

tvatstotrāmbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānamekaṃ

dṛṣṭaṃ yasmādamoghaṃ jagati tavaguṇastotramātraṃ prajānām|| 36||



saṃstutya tvadguṇaughāvayavamaniyateyattamāptaṃ mayā yat

puṇyaṃ puṇyārdravāñchāphalamadhurarasāsvādamāmuktibhogyam|

lokastenāryalokeśvaracaraṇatalasvastikasvasticihnā-

mahnāyāyaṃ prayāyāt sugatasutamahīṃ tāṃ sukhāvatyupākhyām|| 37||



śrī sarvajñamitraviracitamāryatārāsragdharāstotraṃ samāptam|